Original

सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ ।मदकामसमाविष्टौ परस्परमथोचतुः ॥ १५ ॥

Segmented

सर्वैः एतैः मदैः मत्तौ अन्योन्यम् भ्रुकुटी-कृता मद-काम-समाविष्टौ परस्परम् अथ ऊचतुः

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
मदैः मद pos=n,g=m,c=3,n=p
मत्तौ मद् pos=va,g=m,c=1,n=d,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
भ्रुकुटी भ्रुकुटि pos=n,comp=y
कृता कृ pos=va,g=m,c=1,n=d,f=part
मद मद pos=n,comp=y
काम काम pos=n,comp=y
समाविष्टौ समाविश् pos=va,g=m,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अथ अथ pos=i
ऊचतुः वच् pos=v,p=3,n=d,l=lit