Original

तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता ।उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम् ॥ १२ ॥

Segmented

तौ उत्पत्य आसनम् हित्वा जग्मतुः यत्र सा स्थिता उभौ च काम-संमत्तौ उभौ प्रार्थयतः च ताम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उत्पत्य उत्पत् pos=vi
आसनम् आसन pos=n,g=n,c=2,n=s
हित्वा हा pos=vi
जग्मतुः गम् pos=v,p=3,n=d,l=lit
यत्र यत्र pos=i
सा तद् pos=n,g=f,c=1,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
pos=i
काम काम pos=n,comp=y
संमत्तौ सम्मद् pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
प्रार्थयतः प्रार्थय् pos=v,p=3,n=d,l=lat
pos=i
ताम् तद् pos=n,g=f,c=2,n=s