Original

तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ ।दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः ॥ ११ ॥

Segmented

तौ तु पीत्वा वरम् पानम् मद-रक्त-अन्त-लोचनौ दृष्ट्वा एव ताम् वरारोहाम् व्यथितौ संबभूवतुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
पीत्वा पा pos=vi
वरम् वर pos=a,g=n,c=2,n=s
पानम् पान pos=n,g=n,c=2,n=s
मद मद pos=n,comp=y
रक्त रक्त pos=a,comp=y
अन्त अन्त pos=n,comp=y
लोचनौ लोचन pos=n,g=m,c=1,n=d
दृष्ट्वा दृश् pos=vi
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वरारोहाम् वरारोह pos=a,g=f,c=2,n=s
व्यथितौ व्यथ् pos=va,g=m,c=1,n=d,f=part
संबभूवतुः सम्भू pos=v,p=3,n=d,l=lit