Original

नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती ।शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ ॥ १० ॥

Segmented

नदी-तीरेषु जातान् सा कर्णिकारान् विचिन्वती शनैः जगाम तम् देशम् यत्र आस्ताम् तौ महा-असुरा

Analysis

Word Lemma Parse
नदी नदी pos=n,comp=y
तीरेषु तीर pos=n,g=n,c=7,n=p
जातान् जन् pos=va,g=m,c=2,n=p,f=part
सा तद् pos=n,g=f,c=1,n=s
कर्णिकारान् कर्णिकार pos=n,g=m,c=2,n=p
विचिन्वती विचि pos=va,g=f,c=1,n=s,f=part
शनैः शनैस् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
आस्ताम् अस् pos=v,p=3,n=d,l=lan
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
असुरा असुर pos=n,g=m,c=1,n=d