Original

नारद उवाच ।जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ ।कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः ॥ १ ॥

Segmented

नारद उवाच जित्वा तु पृथिवीम् दैत्यौ निःसपत्नौ गत-व्यथौ कृत्वा त्रैलोक्यम् अव्यग्रम् कृतकृत्यौ बभूवतुः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जित्वा जि pos=vi
तु तु pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
दैत्यौ दैत्य pos=n,g=m,c=1,n=d
निःसपत्नौ निःसपत्न pos=a,g=m,c=1,n=d
गत गम् pos=va,comp=y,f=part
व्यथौ व्यथा pos=n,g=m,c=1,n=d
कृत्वा कृ pos=vi
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
अव्यग्रम् अव्यग्र pos=a,g=n,c=2,n=s
कृतकृत्यौ कृतकृत्य pos=a,g=m,c=1,n=d
बभूवतुः भू pos=v,p=3,n=d,l=lit