Original

ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा ।मुहूर्तमिव संचिन्त्य कर्तव्यस्य विनिश्चयम् ॥ ९ ॥

Segmented

ततः पितामहः श्रुत्वा सर्वेषाम् तद् वचः तदा मुहूर्तम् इव संचिन्त्य कर्तव्यस्य विनिश्चयम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
संचिन्त्य संचिन्तय् pos=vi
कर्तव्यस्य कर्तव्य pos=n,g=n,c=6,n=s
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s