Original

ततो देवगणाः सर्वे ते चैव परमर्षयः ।तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ॥ ८ ॥

Segmented

ततो देव-गणाः सर्वे ते च एव परम-ऋषयः तम् एव अर्थम् पुरस्कृत्य पितामहम् अचोदयन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
पितामहम् पितामह pos=n,g=m,c=2,n=s
अचोदयन् चोदय् pos=v,p=3,n=p,l=lan