Original

ततोऽभिगम्य सहिताः सर्व एव महर्षयः ।सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे ॥ ६ ॥

Segmented

ततो ऽभिगम्य सहिताः सर्व एव महा-ऋषयः सुन्द-उपसुन्दयोः कर्म सर्वम् एव शशंसिरे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिगम्य अभिगम् pos=vi
सहिताः सहित pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सुन्द सुन्द pos=n,comp=y
उपसुन्दयोः उपसुन्द pos=n,g=m,c=6,n=d
कर्म कर्मन् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
शशंसिरे शंस् pos=v,p=3,n=p,l=lit