Original

तत्र देवो महादेवस्तत्राग्निर्वायुना सह ।चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः ॥ ४ ॥

Segmented

तत्र देवो महादेवः तत्र अग्निः वायुना सह चन्द्र-आदित्यौ च धर्मः च परमेष्ठी तथा बुधः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देवो देव pos=n,g=m,c=1,n=s
महादेवः महादेव pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
वायुना वायु pos=n,g=m,c=3,n=s
सह सह pos=i
चन्द्र चन्द्र pos=n,comp=y
आदित्यौ आदित्य pos=n,g=m,c=1,n=d
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
परमेष्ठी परमेष्ठिन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
बुधः बुध pos=n,g=m,c=1,n=s