Original

तिलोत्तमायां तु तदा गतायां लोकभावनः ।सर्वान्विसर्जयामास देवानृषिगणांश्च तान् ॥ ३० ॥

Segmented

तिलोत्तमायाम् तु तदा गतायाम् लोक-भावनः सर्वान् विसर्जयामास देवान् ऋषि-गणान् च तान्

Analysis

Word Lemma Parse
तिलोत्तमायाम् तिलोत्तमा pos=n,g=f,c=7,n=s
तु तु pos=i
तदा तदा pos=i
गतायाम् गम् pos=va,g=f,c=7,n=s,f=part
लोक लोक pos=n,comp=y
भावनः भावन pos=a,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
देवान् देव pos=n,g=m,c=2,n=p
ऋषि ऋषि pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p