Original

गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः ।कृतमित्येव तत्कार्यं मेनिरे रूपसंपदा ॥ २९ ॥

Segmented

गम् तु तदा देवाः सर्वे च परम-ऋषयः कृतम् इति एव तत् कार्यम् मेनिरे रूप-संपदा

Analysis

Word Lemma Parse
गम् गम् pos=va,g=f,c=6,n=s,f=part
तु तु pos=i
तदा तदा pos=i
देवाः देव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
मेनिरे मन् pos=v,p=3,n=p,l=lit
रूप रूप pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s