Original

एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा ।तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥ २६ ॥

Segmented

एवम् चतुः-मुखः स्थाणुः महादेवो ऽभवत् पुरा तथा सहस्र-नेत्रः च बभूव बलसूदनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
चतुः चतुर् pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
महादेवो महादेव pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
तथा तथा pos=i
सहस्र सहस्र pos=n,comp=y
नेत्रः नेत्र pos=n,g=m,c=1,n=s
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
बलसूदनः बलसूदन pos=n,g=m,c=1,n=s