Original

द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा ।अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् ॥ २३ ॥

Segmented

द्रष्टु-कामस्य च अत्यर्थम् गतायाः पार्श्वतस् तदा अन्यद् अञ्चित-पक्ष्म-अन्तम् दक्षिणम् निःसृतम् मुखम्

Analysis

Word Lemma Parse
द्रष्टु द्रष्टु pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
pos=i
अत्यर्थम् अत्यर्थम् pos=i
गतायाः गम् pos=va,g=f,c=6,n=s,f=part
पार्श्वतस् पार्श्वतस् pos=i
तदा तदा pos=i
अन्यद् अन्य pos=n,g=n,c=1,n=s
अञ्चित अञ्च् pos=va,comp=y,f=part
पक्ष्म पक्ष्मन् pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
दक्षिणम् दक्षिण pos=a,g=n,c=1,n=s
निःसृतम् निःसृ pos=va,g=n,c=1,n=s,f=part
मुखम् मुख pos=n,g=n,c=1,n=s