Original

कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम् ।इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ ॥ २२ ॥

Segmented

कुर्वन्त्या तु तया तत्र मण्डलम् तत् प्रदक्षिणम् इन्द्रः स्थाणुः च भगवान् धैर्येण प्रत्यवस्थितौ

Analysis

Word Lemma Parse
कुर्वन्त्या कृ pos=va,g=f,c=3,n=s,f=part
तु तु pos=i
तया तद् pos=n,g=f,c=3,n=s
तत्र तत्र pos=i
मण्डलम् मण्डल pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
धैर्येण धैर्य pos=n,g=n,c=3,n=s
प्रत्यवस्थितौ प्रत्यवस्था pos=va,g=m,c=1,n=d,f=part