Original

प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः ।देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् ॥ २१ ॥

Segmented

प्राच्-मुखः भगवान् आस्ते दक्षिणेन महेश्वरः देवाः च एव उत्तरेण आसन् सर्वतस् तु ऋषयो ऽभवन्

Analysis

Word Lemma Parse
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
दक्षिणेन दक्षिण pos=a,g=m,c=3,n=s
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
उत्तरेण उत्तर pos=a,g=m,c=3,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
सर्वतस् सर्वतस् pos=i
तु तु pos=i
ऋषयो ऋषि pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan