Original

नारद उवाच ।सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् ।चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ॥ २० ॥

Segmented

नारद उवाच सा तथा इति प्रतिज्ञाय नमस्कृत्य पितामहम् चकार मण्डलम् तत्र विबुधानाम् प्रदक्षिणम्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तथा तथा pos=i
इति इति pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
नमस्कृत्य नमस्कृ pos=vi
पितामहम् पितामह pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
मण्डलम् मण्डल pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
विबुधानाम् विबुध pos=n,g=m,c=6,n=p
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s