Original

तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः ।पितामहस्य भवनं जगतः कृपया तदा ॥ २ ॥

Segmented

ते ऽभिजग्मुः जित-क्रोधाः जित-आत्मानः जित-इन्द्रियाः पितामहस्य भवनम् जगतः कृपया तदा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
जित जि pos=va,comp=y,f=part
क्रोधाः क्रोध pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
पितामहस्य पितामह pos=n,g=m,c=6,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
कृपया कृपा pos=n,g=f,c=3,n=s
तदा तदा pos=i