Original

त्वत्कृते दर्शनादेव रूपसंपत्कृतेन वै ।विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु ॥ १९ ॥

Segmented

त्वद्-कृते दर्शनाद् एव रूप-संपद्-कृतेन वै विरोधः स्याद् यथा ताभ्याम् अन्योन्येन तथा कुरु

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
दर्शनाद् दर्शन pos=n,g=n,c=5,n=s
एव एव pos=i
रूप रूप pos=n,comp=y
संपद् सम्पद् pos=n,comp=y
कृतेन कृ pos=va,g=n,c=3,n=s,f=part
वै वै pos=i
विरोधः विरोध pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
ताभ्याम् तद् pos=n,g=m,c=4,n=d
अन्योन्येन अन्योन्य pos=n,g=m,c=3,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot