Original

पितामह उवाच ।गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे ।प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ॥ १८ ॥

Segmented

पितामह उवाच गच्छ सुन्द-उपसुन्दाभ्याम् असुराभ्याम् तिलोत्तमे प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम्

Analysis

Word Lemma Parse
पितामह पितामह pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गच्छ गम् pos=v,p=2,n=s,l=lot
सुन्द सुन्द pos=n,comp=y
उपसुन्दाभ्याम् उपसुन्द pos=n,g=m,c=4,n=d
असुराभ्याम् असुर pos=n,g=m,c=4,n=d
तिलोत्तमे तिलोत्तमा pos=n,g=f,c=8,n=s
प्रार्थनीयेन प्रार्थय् pos=va,g=n,c=3,n=s,f=krtya
रूपेण रूप pos=n,g=n,c=3,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
भद्रे भद्र pos=a,g=f,c=8,n=s
प्रलोभनम् प्रलोभन pos=n,g=n,c=2,n=s