Original

तिलं तिलं समानीय रत्नानां यद्विनिर्मिता ।तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः ॥ १७ ॥

Segmented

तिलम् तिलम् समानीय रत्नानाम् यद् विनिर्मिता तिलोत्तमा इति अतस् तस्याः नाम चक्रे पितामहः

Analysis

Word Lemma Parse
तिलम् तिल pos=n,g=m,c=2,n=s
तिलम् तिल pos=n,g=m,c=2,n=s
समानीय समानी pos=vi
रत्नानाम् रत्न pos=n,g=n,c=6,n=p
यद् यत् pos=i
विनिर्मिता विनिर्मा pos=va,g=f,c=1,n=s,f=part
तिलोत्तमा तिलोत्तमा pos=n,g=f,c=1,n=s
इति इति pos=i
अतस् अतस् pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
नाम नामन् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
पितामहः पितामह pos=n,g=m,c=1,n=s