Original

सा प्रयत्नेन महता निर्मिता विश्वकर्मणा ।त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ॥ १४ ॥

Segmented

सा प्रयत्नेन महता निर्मिता विश्वकर्मणा त्रिषु लोकेषु नारीणाम् रूपेण अप्रतिमा अभवत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
निर्मिता निर्मा pos=va,g=f,c=1,n=s,f=part
विश्वकर्मणा विश्वकर्मन् pos=n,g=m,c=3,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
नारीणाम् नारी pos=n,g=f,c=6,n=p
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमा अप्रतिम pos=a,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan