Original

कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत् ।तां रत्नसंघातमयीमसृजद्देवरूपिणीम् ॥ १३ ॥

Segmented

कोटिशस् च अपि रत्नानि तस्या गात्रे न्यवेशयत् ताम् रत्न-संघात-मयीम् असृजद् देव-रूपिणीम्

Analysis

Word Lemma Parse
कोटिशस् कोटिशस् pos=i
pos=i
अपि अपि pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
तस्या तद् pos=n,g=f,c=6,n=s
गात्रे गात्र pos=n,g=n,c=7,n=s
न्यवेशयत् निवेशय् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
रत्न रत्न pos=n,comp=y
संघात संघात pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
असृजद् सृज् pos=v,p=3,n=s,l=lan
देव देव pos=n,comp=y
रूपिणीम् रूपिन् pos=a,g=f,c=2,n=s