Original

त्रिषु लोकेषु यत्किंचिद्भूतं स्थावरजङ्गमम् ।समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः ॥ १२ ॥

Segmented

त्रिषु लोकेषु यत् किंचिद् भूतम् स्थावर-जंगमम् समानयद् दर्शनीयम् तत् तद् यत्नात् ततस् ततस्

Analysis

Word Lemma Parse
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s
समानयद् समानी pos=v,p=3,n=s,l=lan
दर्शनीयम् दृश् pos=va,g=n,c=2,n=s,f=krtya
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
यत्नात् यत्न pos=n,g=m,c=5,n=s
ततस् ततस् pos=i
ततस् ततस् pos=i