Original

तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् ।दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः ।सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः ॥ १० ॥

Segmented

तयोः वधम् समुद्दिश्य विश्वकर्माणम् आह्वयत् दृष्ट्वा च विश्वकर्माणम् व्यादिदेश पितामहः सृज्यताम् प्रार्थय् इह प्रमदा इति महा-तपाः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
वधम् वध pos=n,g=m,c=2,n=s
समुद्दिश्य समुद्दिश् pos=vi
विश्वकर्माणम् विश्वकर्मन् pos=n,g=m,c=2,n=s
आह्वयत् आह्वा pos=v,p=3,n=s,l=lan
दृष्ट्वा दृश् pos=vi
pos=i
विश्वकर्माणम् विश्वकर्मन् pos=n,g=m,c=2,n=s
व्यादिदेश व्यादिश् pos=v,p=3,n=s,l=lit
पितामहः पितामह pos=n,g=m,c=1,n=s
सृज्यताम् सृज् pos=v,p=3,n=s,l=lot
प्रार्थय् प्रार्थय् pos=va,g=f,c=1,n=s,f=krtya
इह इह pos=i
प्रमदा प्रमदा pos=n,g=f,c=1,n=s
इति इति pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s