Original

नारद उवाच ।ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः ।जग्मुस्तदा परामार्तिं दृष्ट्वा तत्कदनं महत् ॥ १ ॥

Segmented

नारद उवाच ततो देव-ऋषयः सर्वे सिद्धाः च परम-ऋषयः जग्मुः तदा पराम् आर्तिम् दृष्ट्वा तत् कदनम् महत्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
देव देव pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
पराम् पर pos=n,g=f,c=2,n=s
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
कदनम् कदन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s