Original

अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महासुरौ ।समुद्रवासिनः सर्वान्म्लेच्छजातीन्विजिग्यतुः ॥ ८ ॥

Segmented

अन्तः भूमि-गतान् नागाञ् जित्वा तौ च महा-असुरा समुद्र-वासिन् सर्वान् म्लेच्छ-जाति विजिग्यतुः

Analysis

Word Lemma Parse
अन्तः अन्तर् pos=i
भूमि भूमि pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
नागाञ् नाग pos=n,g=m,c=2,n=p
जित्वा जि pos=vi
तौ तद् pos=n,g=m,c=1,n=d
pos=i
महा महत् pos=a,comp=y
असुरा असुर pos=n,g=m,c=1,n=d
समुद्र समुद्र pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
म्लेच्छ म्लेच्छ pos=n,comp=y
जाति जाति pos=n,g=m,c=2,n=p
विजिग्यतुः विजि pos=v,p=3,n=d,l=lit