Original

ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा ।खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ ॥ ७ ॥

Segmented

तौ इन्द्र-लोकम् निर्जित्य यक्ष-रक्षः-गणान् तथा खेचरानि अपि भूतानि जिग्यतुः तीव्र-विक्रमौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
इन्द्र इन्द्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
निर्जित्य निर्जि pos=vi
यक्ष यक्ष pos=n,comp=y
रक्षः रक्षस् pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
तथा तथा pos=i
खेचरानि खेचर pos=a,g=n,c=2,n=p
अपि अपि pos=i
भूतानि भूत pos=n,g=n,c=2,n=p
जिग्यतुः जि pos=v,p=3,n=d,l=lit
तीव्र तीव्र pos=a,comp=y
विक्रमौ विक्रम pos=n,g=m,c=1,n=d