Original

तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः ।हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः ॥ ६ ॥

Segmented

तयोः आगमनम् ज्ञात्वा वर-दानम् च तत् प्रभोः हित्वा त्रिविष्टपम् जग्मुः ब्रह्म-लोकम् ततः सुराः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
आगमनम् आगमन pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
वर वर pos=n,comp=y
दानम् दान pos=n,g=n,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्रभोः प्रभु pos=n,g=m,c=6,n=s
हित्वा हा pos=vi
त्रिविष्टपम् त्रिविष्टप pos=n,g=n,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
ततः ततस् pos=i
सुराः सुर pos=n,g=m,c=1,n=p