Original

तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ ।देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ ॥ ५ ॥

Segmented

तौ अन्तरिक्षम् उत्पत्य दैत्यौ काम-गमौ उभौ देवानाम् एव भवनम् जग्मतुः युद्ध-दुर्मदौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
उत्पत्य उत्पत् pos=vi
दैत्यौ दैत्य pos=n,g=m,c=1,n=d
काम काम pos=n,comp=y
गमौ गम pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
देवानाम् देव pos=n,g=m,c=6,n=p
एव एव pos=i
भवनम् भवन pos=n,g=n,c=2,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
युद्ध युद्ध pos=n,comp=y
दुर्मदौ दुर्मद pos=a,g=m,c=1,n=d