Original

मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः ।चारणैः स्तूयमानौ तु जग्मतुः परया मुदा ॥ ४ ॥

Segmented

मङ्गलैः स्तुतिभिः च अपि विजय-प्रतिसंहितैः चारणैः स्तूयमानौ तु जग्मतुः परया मुदा

Analysis

Word Lemma Parse
मङ्गलैः मङ्गल pos=n,g=n,c=3,n=p
स्तुतिभिः स्तुति pos=n,g=f,c=3,n=p
pos=i
अपि अपि pos=i
विजय विजय pos=n,comp=y
प्रतिसंहितैः प्रतिसंधा pos=va,g=n,c=3,n=p,f=part
चारणैः चारण pos=n,g=m,c=3,n=p
स्तूयमानौ स्तु pos=va,g=m,c=1,n=d,f=part
तु तु pos=i
जग्मतुः गम् pos=v,p=3,n=d,l=lit
परया पर pos=n,g=f,c=3,n=s
मुदा मुद् pos=n,g=f,c=3,n=s