Original

एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा ।निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः ॥ २७ ॥

Segmented

एवम् सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा निःसपत्नौ कुरुक्षेत्रे निवेशम् अभिचक्रतुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
दैत्यौ दैत्य pos=n,g=m,c=1,n=d
जित्वा जि pos=vi
क्रूरेण क्रूर pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
निःसपत्नौ निःसपत्न pos=a,g=m,c=1,n=d
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
निवेशम् निवेश pos=n,g=m,c=2,n=s
अभिचक्रतुः अभिकृ pos=v,p=3,n=d,l=lit