Original

चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः ।जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः ॥ २६ ॥

Segmented

चन्द्र-आदित्यौ ग्रहाः ताराः नक्षत्राणि दिवौकसः जग्मुः विषादम् तत् कर्म दृष्ट्वा सुन्द-उपसुन्दयोः

Analysis

Word Lemma Parse
चन्द्र चन्द्र pos=n,comp=y
आदित्यौ आदित्य pos=n,g=m,c=1,n=d
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
ताराः तारा pos=n,g=f,c=1,n=p
नक्षत्राणि नक्षत्र pos=n,g=n,c=1,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
विषादम् विषाद pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
सुन्द सुन्द pos=n,comp=y
उपसुन्दयोः उपसुन्द pos=n,g=m,c=6,n=d