Original

निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा ।उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ॥ २२ ॥

Segmented

निवृत्त-यज्ञ-स्वाध्याया प्रनष्ट-नृपति-द्विजा उत्सन्न-उत्सव-यज्ञा च बभूव वसुधा तदा

Analysis

Word Lemma Parse
निवृत्त निवृत् pos=va,comp=y,f=part
यज्ञ यज्ञ pos=n,comp=y
स्वाध्याया स्वाध्याय pos=n,g=f,c=1,n=s
प्रनष्ट प्रणश् pos=va,comp=y,f=part
नृपति नृपति pos=n,comp=y
द्विजा द्विज pos=n,g=f,c=1,n=s
उत्सन्न उत्सद् pos=va,comp=y,f=part
उत्सव उत्सव pos=n,comp=y
यज्ञा यज्ञ pos=n,g=f,c=1,n=s
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
वसुधा वसुधा pos=n,g=f,c=1,n=s
तदा तदा pos=i