Original

सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ ।तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः ॥ २१ ॥

Segmented

सिंहौ भूत्वा पुनः व्याघ्रौ पुनः च अन्तर्हितौ उभौ तैः तैः उपायैः तौ क्रूराव् ऋषीन् दृष्ट्वा निजघ्नतुः

Analysis

Word Lemma Parse
सिंहौ सिंह pos=n,g=m,c=1,n=d
भूत्वा भू pos=vi
पुनः पुनर् pos=i
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
पुनः पुनर् pos=i
pos=i
अन्तर्हितौ अन्तर्धा pos=va,g=m,c=1,n=d,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
तौ तद् pos=n,g=m,c=1,n=d
क्रूराव् क्रूर pos=a,g=m,c=1,n=d
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
निजघ्नतुः निहन् pos=v,p=3,n=d,l=lit