Original

प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ ।संलीनानपि दुर्गेषु निन्यतुर्यमसादनम् ॥ २० ॥

Segmented

प्रभिद्-करटौ मत्तौ भूत्वा कुञ्जर-रूपिनः संलीनान् अपि दुर्गेषु निन्यतुः यम-सादनम्

Analysis

Word Lemma Parse
प्रभिद् प्रभिद् pos=va,comp=y,f=part
करटौ करट pos=n,g=m,c=1,n=d
मत्तौ मद् pos=va,g=m,c=1,n=d,f=part
भूत्वा भू pos=vi
कुञ्जर कुञ्जर pos=n,comp=y
रूपिनः रूपिन् pos=a,g=m,c=1,n=d
संलीनान् संली pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
निन्यतुः नी pos=v,p=3,n=d,l=lit
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s