Original

सुहृद्भिरभ्यनुज्ञातौ दैत्यवृद्धैश्च मन्त्रिभिः ।कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा ॥ २ ॥

Segmented

सुहृद्भिः अभ्यनुज्ञातौ दैत्य-वृद्धैः च मन्त्रिभिः कृत्वा प्रास्थानिकम् रात्रौ मघासु ययतुः तदा

Analysis

Word Lemma Parse
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
अभ्यनुज्ञातौ अभ्यनुज्ञा pos=va,g=m,c=1,n=d,f=part
दैत्य दैत्य pos=n,comp=y
वृद्धैः वृद्ध pos=a,g=m,c=3,n=p
pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
कृत्वा कृ pos=vi
प्रास्थानिकम् प्रास्थानिक pos=n,g=n,c=2,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
मघासु मघा pos=n,g=f,c=7,n=p
ययतुः या pos=v,p=3,n=d,l=lit
तदा तदा pos=i