Original

राजर्षिभिरदृश्यद्भिरृषिभिश्च महासुरौ ।उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ ॥ १९ ॥

Segmented

राज-ऋषिभिः अ दृः ऋषिभिः च महा-असुरा उभौ विनिश्चयम् कृत्वा विकुर्वाते वध-एषिनः

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
दृः दृश् pos=va,g=m,c=3,n=p,f=part
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
असुरा असुर pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
विकुर्वाते विकृ pos=v,p=3,n=d,l=lat
वध वध pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d