Original

मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः ।शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा ॥ १८ ॥

Segmented

मथितैः आश्रमैः भग्नैः विकीर्ण-कलश-स्रुवैः शून्यम् आसीत् जगत् सर्वम् कालेन इव हतम् यथा

Analysis

Word Lemma Parse
मथितैः मथ् pos=va,g=m,c=3,n=p,f=part
आश्रमैः आश्रम pos=n,g=m,c=3,n=p
भग्नैः भञ्ज् pos=va,g=m,c=3,n=p,f=part
विकीर्ण विकृ pos=va,comp=y,f=part
कलश कलश pos=n,comp=y
स्रुवैः स्रुव pos=n,g=m,c=3,n=p
शून्यम् शून्य pos=a,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
जगत् जगन्त् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
इव इव pos=i
हतम् हन् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i