Original

पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः ।तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः ॥ १७ ॥

Segmented

पृथिव्याम् ये तपः-सिद्धाः दान्ताः शम-परायणाः तयोः भयाद् दुद्रुवुः ते वैनतेयाद् इव उरगाः

Analysis

Word Lemma Parse
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
तपः तपस् pos=n,comp=y
सिद्धाः सिध् pos=va,g=m,c=1,n=p,f=part
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
शम शम pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
तयोः तद् pos=n,g=m,c=6,n=d
भयाद् भय pos=n,g=n,c=5,n=s
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
वैनतेयाद् वैनतेय pos=n,g=m,c=5,n=s
इव इव pos=i
उरगाः उरग pos=n,g=m,c=1,n=p