Original

नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव ।नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः ॥ १६ ॥

Segmented

न आक्रामन्ति यदा शापा बाणा मुक्ताः शिलासु इव नियमान् तदा परित्यज्य व्यद्रवन्त द्विजातयः

Analysis

Word Lemma Parse
pos=i
आक्रामन्ति आक्रम् pos=v,p=3,n=p,l=lat
यदा यदा pos=i
शापा शाप pos=n,g=m,c=1,n=p
बाणा बाण pos=n,g=m,c=1,n=p
मुक्ताः मुच् pos=va,g=m,c=1,n=p,f=part
शिलासु शिला pos=n,g=f,c=7,n=p
इव इव pos=i
नियमान् नियम pos=n,g=m,c=2,n=p
तदा तदा pos=i
परित्यज्य परित्यज् pos=vi
व्यद्रवन्त विद्रु pos=v,p=3,n=p,l=lan
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p