Original

तपोधनैश्च ये शापाः क्रुद्धैरुक्ता महात्मभिः ।नाक्रामन्ति तयोस्तेऽपि वरदानेन जृम्भतोः ॥ १५ ॥

Segmented

तपोधनैः च ये शापाः क्रुद्धैः उक्ता महात्मभिः न आक्रामन्ति तयोः ते ऽपि वर-दानेन जृम्भतोः

Analysis

Word Lemma Parse
तपोधनैः तपोधन pos=a,g=m,c=3,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
शापाः शाप pos=n,g=m,c=1,n=p
क्रुद्धैः क्रुध् pos=va,g=m,c=3,n=p,f=part
उक्ता वच् pos=va,g=m,c=1,n=p,f=part
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
pos=i
आक्रामन्ति आक्रम् pos=v,p=3,n=p,l=lat
तयोः तद् pos=n,g=m,c=7,n=d
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
जृम्भतोः जृम्भ् pos=va,g=m,c=6,n=d,f=part