Original

आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम् ।गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धाः सैनिकास्तयोः ॥ १४ ॥

Segmented

आश्रमेषु अग्निहोत्रानि ऋषीणाम् भावितात्मनाम् गृहीत्वा प्रक्षिपन्त्य् अप्सु विश्रब्धाः सैनिकाः तयोः

Analysis

Word Lemma Parse
आश्रमेषु आश्रम pos=n,g=m,c=7,n=p
अग्निहोत्रानि अग्निहोत्र pos=n,g=n,c=2,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p
गृहीत्वा ग्रह् pos=vi
प्रक्षिपन्त्य् प्रक्षिप् pos=v,p=3,n=p,l=lat
अप्सु अप् pos=n,g=n,c=7,n=p
विश्रब्धाः विश्रम्भ् pos=va,g=m,c=1,n=p,f=part
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
तयोः तद् pos=n,g=m,c=6,n=d