Original

यज्ञैर्यजन्ते ये केचिद्याजयन्ति च ये द्विजाः ।तान्सर्वान्प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा ॥ १३ ॥

Segmented

यज्ञैः यजन्ते ये केचिद् याजयन्ति च ये द्विजाः तान् सर्वान् प्रसभम् दृष्ट्वा बलिनौ जघ्नतुः तदा

Analysis

Word Lemma Parse
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
यजन्ते यज् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
याजयन्ति याजय् pos=v,p=3,n=p,l=lat
pos=i
ये यद् pos=n,g=m,c=1,n=p
द्विजाः द्विज pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रसभम् प्रसभम् pos=i
दृष्ट्वा दृश् pos=vi
बलिनौ बलिन् pos=a,g=m,c=1,n=d
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
तदा तदा pos=i