Original

तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम् ।संभूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः ॥ ११ ॥

Segmented

तेषाम् एवम् प्रवृद्धानाम् सर्वेषाम् असुर-द्विषाम् सम्भूय सर्वैः अस्माभिः कार्यः सर्व-आत्मना वधः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
एवम् एवम् pos=i
प्रवृद्धानाम् प्रवृध् pos=va,g=m,c=6,n=p,f=part
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
असुर असुर pos=n,comp=y
द्विषाम् द्विष् pos=a,g=m,c=6,n=p
सम्भूय सम्भू pos=vi
सर्वैः सर्व pos=n,g=m,c=3,n=p
अस्माभिः मद् pos=n,g=,c=3,n=p
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
वधः वध pos=n,g=m,c=1,n=s