Original

राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः ।तेजो बलं च देवानां वर्धयन्ति श्रियं तथा ॥ १० ॥

Segmented

राज-ऋषयः महा-यज्ञैः हव्य-कव्यैः द्विजातयः तेजो बलम् च देवानाम् वर्धयन्ति श्रियम् तथा

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
हव्य हव्य pos=n,comp=y
कव्यैः कव्य pos=n,g=n,c=3,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
तेजो तेजस् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
वर्धयन्ति वर्धय् pos=v,p=3,n=p,l=lat
श्रियम् श्री pos=n,g=f,c=2,n=s
तथा तथा pos=i