Original

नारद उवाच ।उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ ।मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा ॥ १ ॥

Segmented

नारद उवाच उत्सवे वृत्-मात्रे तु त्रैलोक्य-आकाङ्क्षिनः उभौ मन्त्रयित्वा ततः सेनाम् तौ आज्ञापयताम् तदा

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्सवे उत्सव pos=n,g=m,c=7,n=s
वृत् वृत् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=m,c=7,n=s
तु तु pos=i
त्रैलोक्य त्रैलोक्य pos=n,comp=y
आकाङ्क्षिनः आकाङ्क्षिन् pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
मन्त्रयित्वा मन्त्रय् pos=vi
ततः ततस् pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
आज्ञापयताम् आज्ञापय् pos=v,p=3,n=d,l=lan
तदा तदा pos=i