Original

तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः ।धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् ॥ ९ ॥

Segmented

तयोः तपः-प्रभावेन दीर्घ-कालम् प्रतापितः धूमम् प्रमुमुचे विन्ध्यस् तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
तपः तपस् pos=n,comp=y
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
प्रतापितः प्रतापय् pos=va,g=m,c=1,n=s,f=part
धूमम् धूम pos=n,g=m,c=2,n=s
प्रमुमुचे प्रमुच् pos=v,p=3,n=s,l=lit
विन्ध्यस् विन्ध्य pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan