Original

आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ ।ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ ॥ ८ ॥

Segmented

आत्म-मांसानि जुह्वन्तौ पाद-अङ्गुष्ठ-अग्र-अधिष्ठितौ ऊर्ध्वबाहू च अनिमिषौ दीर्घ-कालम् धृत-व्रता

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
मांसानि मांस pos=n,g=n,c=2,n=p
जुह्वन्तौ हु pos=va,g=m,c=1,n=d,f=part
पाद पाद pos=n,comp=y
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
अग्र अग्र pos=n,comp=y
अधिष्ठितौ अधिष्ठा pos=va,g=m,c=1,n=d,f=part
ऊर्ध्वबाहू ऊर्ध्वबाहु pos=a,g=m,c=1,n=d
pos=i
अनिमिषौ अनिमिष pos=a,g=m,c=1,n=d
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
धृत धृ pos=va,comp=y,f=part
व्रता व्रत pos=n,g=m,c=1,n=d