Original

कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः ।तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः ॥ ६ ॥

Segmented

कृत्वा दीक्षाम् गतौ विन्ध्यम् तत्र उग्रम् तेपतुः तपः तौ तु दीर्घेण कालेन तपः-युक्तौ बभूवतुः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
गतौ गम् pos=va,g=m,c=1,n=d,f=part
विन्ध्यम् विन्ध्य pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
उग्रम् उग्र pos=a,g=n,c=2,n=s
तेपतुः तप् pos=v,p=3,n=d,l=lit
तपः तपस् pos=n,g=n,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
दीर्घेण दीर्घ pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
तपः तपस् pos=n,comp=y
युक्तौ युज् pos=va,g=m,c=1,n=d,f=part
बभूवतुः भू pos=v,p=3,n=d,l=lit