Original

अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ ।एकशीलसमाचारौ द्विधैवैकं यथा कृतौ ॥ ४ ॥

Segmented

अन्योन्यस्य प्रिय-करौ अन्योन्यस्य प्रियंवदौ एक-शील-समाचारौ द्विधा एव एकम् यथा कृतौ

Analysis

Word Lemma Parse
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=n,comp=y
करौ कर pos=a,g=m,c=1,n=d
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
प्रियंवदौ प्रियंवद pos=a,g=m,c=1,n=d
एक एक pos=n,comp=y
शील शील pos=n,comp=y
समाचारौ समाचार pos=n,g=m,c=1,n=d
द्विधा द्विधा pos=i
एव एव pos=i
एकम् एक pos=n,g=n,c=1,n=s
यथा यथा pos=i
कृतौ कृ pos=va,g=m,c=1,n=d,f=part